
🚩🌞 DIVINE TECHIE 🌞🚩
February 15, 2025 at 03:45 AM
┈┉┅━❀꧁ω❍ω꧂❀━┅┉┈
🥀💥 *सुप्रभात* 💥🥀
_आपका दिन शुभ हो_
*दिनाङ्क: १५.०२.२०२५*
🥀 *जय श्रीराधेकृष्ण* 🥀
🛕🚩❤️🙏❤️🚩🛕
[ध्यानयोगके द्वारा परमात्माको प्राप्त हुए पुरुषके लक्षण।]
*यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।*
*यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ।।६.२२।।*
*अन्वयः*
यम्, लब्ध्वा, च, अपरम्, लाभम्, मन्यते, न, अधिकम्, ततः, यस्मिन्, स्थितः, न, दुःखेन, गुरुणा, अपि, विचाल्यते ।।६.२२।।
और परमात्माकी प्राप्तिरूप-
यम् = जिस
लाभम् = लाभ को
लब्ध्वा = प्राप्त होकर
ततः = उससे
अधिकम् = अधिक
अपरम् = दूसरा (कुछ भी लाभ)
न, मन्यते = नहीं मानता
च = और (परमात्म-प्राप्तिरूप)
यस्मिन् = जिस अवस्था में
स्थितः = स्थित (योगी)
गुरुणा = बड़े भारी
दुःखेन = दुःख से
अपि = भी
न, विचाल्यते = चलायमान नहीं होता—
_"तथा जिस आत्मप्राप्तिरूप लाभ को प्राप्त होकर उससे अधिक कोई दूसरा लाभ है ऐसा नहीं मानता दूसरे लाभ को स्मरण भी नहीं करता एवं जिस आत्मतत्त्व में स्थित हुआ योगी शस्त्राघात आदि बड़े भारी दुःखों द्वारा भी विचलित नहीं किया जा सकता।"_
┈┉┅━❀꧁ω❍ω꧂❀━┅┉┈
🙏
❤️
🙇♀️
7