संस्कृत संवादः
संस्कृत संवादः
February 10, 2025 at 04:38 PM
पत्नी यानं चालयति। 🚗 तदा पतिर्वदति। किमर्थं सूचकदीपान् न प्रयुनक्षि। 🧐 पत्नी। किमर्थं करवाणि। अहं न इच्छामि। 💅 पतिः। तथा कृते एव अन्यचालका अवागमिष्यन् कुत्र गच्छसि कया दिशा गच्छसि चेति। 👨🏻‍🏫 पत्नी। अहं कुत्र गच्छामि। केन मार्गेण गच्छामि तत् सर्वं ममैव कार्यम्। तत्र तेषां किं प्रयोजनम्। 🤷🏻‍♀ पतिः। क्षम्यतां मम दोषः। 🙇🏻‍♂ पत्नी। भवतु। पुनर्मा भवेत्तावत्। 💅 #hasya 🥲😭
😂 2

Comments