संस्कृत संवादः
                                
                            
                            
                    
                                
                                
                                February 20, 2025 at 12:00 PM
                               
                            
                        
                            पुरीषस्य च रोगस्य हिंसायास्तस्करस्य च । 
आद्याक्षराणि सङ्गृह्य वेधाश्चक्रे पुरोहितम्॥
ब्राह्मणजीवणरामः
पुरीषस्य 💩 मलस्य च रोगस्य 🦠 हिंसायाः 🔪 च तस्करस्य 🥷 चौरस्य च । 
आद्याक्षराणि सङ्गृह्य वेधा ब्रह्मा पुरोहितं चक्रे। ✨
पुरीष 💩 (मल) के, रोग के 🦠, हिंसा के 🔪 और तस्कर के 🥷 पहले अक्षरों को मिलाकर ब्रह्मा ने पुरोहित को बनाया था। 🫢
After combining the first letters of purisha 💩 (stool), roga 🦠 (disease), himsa 🔪 (violence) and taskara 🥷 (smuggler), Vedhā (Lord of creation) made Purohita. 😑
#hasya 😜😅
                        
                    
                    
                    
                    
                    
                                    
                                        
                                            😡
                                        
                                    
                                    
                                        1