रंगोली (Rangoli) 🌈
                                
                            
                            
                    
                                
                                
                                February 4, 2025 at 01:00 AM
                               
                            
                        
                            ।।अथ श्री सूर्य स्तवराज।।
सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥
सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ १३ ॥
वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥
श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः ॥ १४ ॥
हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥
एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम् ॥ १५ ॥
पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥
पठेन्नामसहस्रं तु सर्वपातकनाशनम् ॥ ॥ १६ ॥
॥ देव्युवाच ॥ ॥
नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥
तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय ॥ १७ ॥
॥ ॥ ईश्वर उवाच ॥ ॥
अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥
यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥
तानि ते कीर्तयिष्यामि प्रयत्नादवधारय ॥ १८ ॥
विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥
लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ १९ ॥
लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ 7.1.128.२० ॥
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥
एकविंशतिरित्येष स्तव इष्टो महात्मनः ॥ २१ ॥
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ॥ २२ ॥
यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥
स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥
सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति ॥ २३ ॥
इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥
श्रुतं दुःखौघशमनं महापातकनाशनम् ॥ २४ ॥
।। श्री सूर्य स्तवराज संपूर्णम्।।
                        
                    
                    
                    
                    
                    
                                    
                                        
                                            🙏
                                        
                                    
                                        
                                            ❤️
                                        
                                    
                                    
                                        4