रंगोली (Rangoli) 🌈
रंगोली (Rangoli) 🌈
February 4, 2025 at 01:00 AM
।।अथ श्री सूर्य स्तवराज।। सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥ सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ १३ ॥ वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥ श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः ॥ १४ ॥ हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥ एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम् ॥ १५ ॥ पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥ पठेन्नामसहस्रं तु सर्वपातकनाशनम् ॥ ॥ १६ ॥ ॥ देव्युवाच ॥ ॥ नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥ तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय ॥ १७ ॥ ॥ ॥ ईश्वर उवाच ॥ ॥ अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥ यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥ तानि ते कीर्तयिष्यामि प्रयत्नादवधारय ॥ १८ ॥ विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥ लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ॥ १९ ॥ लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥ तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः ॥ 7.1.128.२० ॥ गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥ एकविंशतिरित्येष स्तव इष्टो महात्मनः ॥ २१ ॥ शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥ स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः ॥ ॥ २२ ॥ यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥ स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥ सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति ॥ २३ ॥ इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥ श्रुतं दुःखौघशमनं महापातकनाशनम् ॥ २४ ॥ ।। श्री सूर्य स्तवराज संपूर्णम्।।
🙏 ❤️ 4

Comments